A 410-2 Jyautiṣasārasaṅgraha

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 410/2
Title: Jyautiṣasārasaṅgraha
Dimensions: 23.3 x 9.8 cm x 58 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/4257
Remarks:


Reel No. A 410-2 Inventory No. 24931

Title Jyautiṣasārasaṃgraha

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, missing 1v–6v

Size 23.3 x 9.8 cm

Folios 58

Lines per Folio 8–10

Foliation figures in the both middle margin of the verso

Scribe Veṇī Śarmā Miśra

Date of Copying SAM [SS] 1612

Place of Copying Pāaṭalīputra [paṭanā]

King Mahānanda

Donor Mahīdhara brought in [SS] 1635 from Kāśī

Place of Deposit NAK

Accession No. 5/4257

Manuscript Features

Brought by Mahīdhara in Kaśī samvat 1635 varṣe māghavadi 11 bhṛgau mahīdhareṇa kāśyāṃ kṛtaṃ pustakaṃ

Excerpts

Beginning

-yogena dahyante tithayaḥ kramāt || 

12 | 11 | 10 | 3 | 6 | 12 | 2 || titheś ca vārasya ca yatra saṃkhyayā

trayoda(2)śasyur milane kṛte sati | 

smṛtaḥ sa yogaḥ krakacābhidhānako

[[viva]]rjjanīyaḥ śubhakarmmasu dhruvaṃ || 

(3) saptamyāṃ dinakara vāsaro yadi syād

vāraścet pratipadi cendunandanasya, 

saṃvartto munibhir udīri(4)taḥ sa yogaḥ

sa ⟪n⟫ tyājyaḥ śubhaphalakāṃtibhiḥ prayatnāt || (!) (fol. 7r1–4)

End

kṛtvā viprān sa[[ja]]⟪ka⟫lakalaśaṃ cāgratau vāmato ʼdhvāṃ

snātaḥ sragvī vimalavasano maṃgalai(9)r vvedaghoṣaiḥ

vyastair yā krakathitaśa śau⟪‥⟫ vvāra gārgge[[ṇa (!) rājā]]

harmyaṃ puṣpaprakararuciraṃ toraṇāḍhyaṃ viśe(ṣaṃ) ||

vilokya vivi(10)dhān graṃthān nārāyaṇamatadvijaḥ |

amuṃ hitāya bālānā⟪ṃ⟫m akarot sārasaṃgraham || ❁ || 61 || ||(fol. 63v8–10)

Colophon

|| iti jyotiḥśāstre sārasaṃgrahaḥ samāptaḥ || śubham astu || saṃvat 1612 (!) samaye māghavadi 12 (2) gurau śrīnṛpatimahānandanāmarājye vihāradeśābhyantare pāṭalīputranāmanagare sadā⟪va⟫sa⟨⟨ra⟩⟩cca(3)ritaparamaśrotriyarca miśraśrīcintāmaṇi tasyātmaja mi[[śra]]śrīveṇīśarmaṇā lekhi pustakaṃ | samvat 1635 varṣe māghavadi 11 bhṛgau mahīdhareṇa kāśyāṃ kṛtaṃ pustakaṃ || śrī nṛsiṃhaḥ ||

brahmādi (sura)saṃghair yo dvātriṃśadd dalasaṃsthitaiḥ |

sevitaḥ kamalānāthaḥ nṛhareḥ pātu sarvadā || 1 (fol. 64r1–3)

Microfilm Details

Reel No. A 410/2

Date of Filming 26-07-1972

Exposures 61

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 21-02-2006

Bibliography